Sanskrit Mein Ginti | संस्कृत में 1 से 100 तक गिनती

Posted on

नमस्कार दोस्तो , स्वागत है आप सभी का हमारी बेबसाईट पर इस आर्टिकल में हम संस्कृत में 1 से 100 तक गिनती पढेंगे, तो चलिए विस्तार से पढ़ते हैं Sanskrit Mein 1 se 100 Tak Ginti |

संस्कृत में 1 से 100 तक गिनती | Sanskrit Mein Ginti

नीचे टेबल में 1 से 100 तक गिनती Numbersहिंदीसंस्कृत और English (अंग्रेजी) में लिखा गया है |

Numbersहिंदीसंस्कृतEnglish
01एकएकः, एकम्, एकाOne
02दोद्वौ, द्वेTwo
03तीनत्रयः, त्रीणि, तिस्त्र:Three
04चारचत्वारः, चत्वारि, चतस्त्र:Four
05पाँचपञ्चFive
06छःषट्Six
07सातसप्तSeven
08आठअष्ट / अष्टौEight
09नौनवNine
10दसदशTen
11ग्यारहएकादशन्Eleven
12बारहद्वादशन्Twelve
13तेरहत्रयोदशन्Thirteen
14चौदहचतुर्दशन्Fourteen
15पन्द्रहपञ्चदशन्Fifteen
16सोलहषोडशन्Sixteen
17सत्रहसप्तदशन्Seventeen
18अठारहअष्टादशन्Eighteen
19उन्नीसनवदशन्Nineteen
20बीसविंशतिTwenty
21इक्कीसएकाविंशतिTwenty One
22बाइसद्वाविंशतिTwenty Two
23तेइसत्रयोविंशतिTwenty Three
24चौबीसचतुर्विंशतिTwenty Four
25पच्चीसपञ्चविंशतिTwenty Five
26छब्बीसषड्विंशतिTwenty Six
27सत्ताईससप्तविंशतिTwenty Seven
28अट् ठाईसअष्टाविंशतिTwenty Eight
29उनतीसनवविंशतिTwenty Nine
30तीसत्रिंशत्Thirty
31इकत्तीसएकत्रिंशत्Thirty One
32बत्तीसद्वात्रिंशत्Thirty Two
33तेतीसत्रयत्रिंशत्Thirty Three
34चौतीसचतुस्त्रिंशत्Thirty Four
35पैंतीसपञ्चत्रिंशत्Thirty Five
36छत्तीसषट्त्रिंशत्Thirty Six
37सैंतीससप्तत्रिंशत्Thirty Seven
38अड़तीसअष्टात्रिंशत्Thirty Eight
39उनतालीसएकोनचत्वारिंशत्Thirty Nine
40चालीसचत्वारिंशत्Forty
41इकतालीसएकचत्वारिंशत्Forty One
42बियालीसद्विचत्वारिंशत्Forty Two
43तेतालीसत्रिचत्वारिंशत्Forty Three
44चबालीसचतुश्चत्वारिंशत्Forty Four
45पैंतालीसपञ्चचत्वारिंशत्Forty Five
46छियालीसषट्चत्वारिंशत्Forty Six
47सैंतालीससप्तचत्वारिंशत्Forty Seven
48अड़तालीसअष्टचत्वारिंशत्Forty Eight
49उडनचासएकोनपञ्चाशत्Forty Nine
50पचासपञ्चाशत्Fifty
51इकक्यावनएकपञ्चाशत्Fifty One
52बाबनद्विपञ्चाशत्Fifty Two
53तिरेपनत्रिपञ्चाशत्Fifty Three
54चौबनचतुःपञ्चाशत्Fifty Four
55पच्पनपञ्चपञ्चाशत्Fifty Five
56छप्पनषट्पञ्चाशत्Fifty Six
57सत्तावनसप्तपञ्चाशत्Fifty Seven
58अट् ठावनअष्टपञ्चाशत्Fifty Eight
59उनसठएकोनषष्ठिःFifty Nine
60साठषष्ठिःSixty
61इकसठएकषष्ठिःSixty One
62बासठद्विषष्ठिःSixty Two
63तिरेसठत्रिषष्ठिः, त्रय:षष्टि:Sixty Three
64चौसठचतुःषष्ठिःSixty Four
65पैसठपञ्चषष्ठिःSixty Five
66छियासठषट्षष्ठिःSixty Six
67सडसठसप्तषष्ठिःSixty Seven
68अडसठअष्टषष्ठिः, अष्टाषष्टि:Sixty Eight
69उनहत्तरएकोनसप्ततिःSixty Nine
70सत्तरसप्ततिःSeventy
71इकहत्तरएकसप्ततिःSeventy One
72बहत्तरद्विसप्ततिः, द्वासप्तति:Seventy Two
73तिहत्तरत्रिसप्ततिःSeventy Three
74चौहत्तरचतुःसप्ततिःSeventy Four
75पिचत्तरपञ्चसप्ततिःSeventy Five
76छियत्तरषट्सप्ततिःSeventy Six
77सतत्तरसप्तसप्ततिःSeventy Seven
78अठत्तरअष्टसप्ततिः, अष्टासप्तति:Seventy Eight
79उनयासीएकोनाशीतिःSeventy Nine
80अस्सीअशीतिःEighty
81इक्यासीएकाशीतिःEighty One
82बियासीद्वशीतिःEighty Two
83तिरासीत्र्यशीतिःEighty Three
84चौरासीचतुरशीतिःEighty Four
85पिच्चासीपञ्चाशीतिःEighty Five
86छियासीषडशीतिःEighty Six
87सत्तासीसप्ताशीतिःEighty Seven
88अट् ठासीअष्टाशीतिःEighty Eight
89नवासीएकोननवतिःEighty Nine
90नब्बेनवतिःNinety
91इक्यानवेएकनवतिःNinety One
92बानवेद्विनवतिः, द्वानवति:Ninety Two
93तिरानवेत्रिनवतिःNinety Three
94चौरानवेचतुर्नवतिःNinety Four
95पिचानवेपञ्चनवतिःNinety Five
96छियानवेषण्णवतिःNinety Six
97सतानवेसप्तनवतिःNinety Seven
98अठानवेअष्टनवतिःNinety Eight
99निन्यानवेनवनवति:Ninety Nine
100एक सौशतम्One Hundred

महत्वपूर्ण संख्याओं के नाम

Numbersहिंदीसंस्कृत
0शून्यशून्यम्
1,000हजारसहस्त्रम्
10,000दस हजारअयुतम्
1,00,000लाखलक्षम्
10,00,000दस लाखप्रयुतम्, नियुतम्
1,00,00,000करोड़कोटि:
10,00,00,000दस करोड़दसकोटि:
1,00,00,00,000अरब अर्बुदम्
10,00,00,00,000दस अरबदशार्बुदम्
1,00,00,00,00,000खरबखर्बम्
10,00,00,00,00,000दस खरबदसखर्बम्
1,00,00,00,00,00,000नील नीलम्
10,00,00,00,00,00,000नील दशनीलम्
1,00,00,00,00,00,00,000पद्म पद्मम्
10,00,00,00,00,00,00,000दस पद्मदसपद्मम्
1,00,00,00,00,00,00,00,000शंखशंखम्
10,00,00,00,00,00,00,00,000दस शंखदसशंखम्
1,00,00,00,00,00,00,00,00,000एक महाशंखमहाशंखम्
अनन्तअनन्तम्
आधा पूर्णम्
पूरा पूर्णम्
पुल्लिंगस्त्रीलिंगनपुंसकलिंक
एक:एकाएकम्
द्वौद्वेद्वे
त्रय:तिस्त्र:त्रीणि
चत्वार:चतस्त्र:चत्वारि

नोट:-

विंशति (बीस) से लेकर निन्यानवें तक की संख्या सदा एकवचन में प्रयुक्त होती है | रूप तीनों लिंगो में समान होते है |


संस्कृत में 1 से 100 तक कैसे लिखें?

Numberसंस्कृत में
01एकः, एकम्, एका
02द्वौ, द्वे
03त्रयः, त्रीणि, तिस्त्र:
04चत्वारः, चत्वारि, चतस्त्र:
05पञ्च
06षट्
07सप्त
08अष्ट / अष्टौ
09नव
10दश
11एकादशन्
12द्वादशन्
13त्रयोदशन्
14चतुर्दशन्
15पञ्चदशन्
16षोडशन्
17सप्तदशन्
18अष्टादशन्
19नवदशन्
20विंशति
21एकाविंशति
22द्वाविंशति
23त्रयोविंशति
24चतुर्विंशति
25पञ्चविंशति
26षड्विंशति
27सप्तविंशति
28अष्टाविंशति
29नवविंशति
30त्रिंशत्
31एकत्रिंशत्
32द्वात्रिंशत्
33त्रयत्रिंशत्
34चतुस्त्रिंशत्
35पञ्चत्रिंशत्
36षट्त्रिंशत्
37सप्तत्रिंशत्
38अष्टात्रिंशत्
39एकोनचत्वारिंशत्
40चत्वारिंशत्
41एकचत्वारिंशत्
42द्विचत्वारिंशत्
43त्रिचत्वारिंशत्
44चतुश्चत्वारिंशत्
45पञ्चचत्वारिंशत्
46षट्चत्वारिंशत्
47सप्तचत्वारिंशत्
48अष्टचत्वारिंशत्
49एकोनपञ्चाशत्
50पञ्चाशत्
51एकपञ्चाशत्
52द्विपञ्चाशत्
53त्रिपञ्चाशत्
54चतुःपञ्चाशत्
55पञ्चपञ्चाशत्
56षट्पञ्चाशत्
57सप्तपञ्चाशत्
58अष्टपञ्चाशत्
59एकोनषष्ठिः
60षष्ठिः
61एकषष्ठिः
62द्विषष्ठिः
63त्रिषष्ठिः, त्रय:षष्टि:
64चतुःषष्ठिः
65पञ्चषष्ठिः
66षट्षष्ठिः
67सप्तषष्ठिः
68अष्टषष्ठिः, अष्टाषष्टि:
69एकोनसप्ततिः
70सप्ततिः
71एकसप्ततिः
72द्विसप्ततिः, द्वासप्तति:
73त्रिसप्ततिः
74चतुःसप्ततिः
75पञ्चसप्ततिः
76षट्सप्ततिः
77सप्तसप्ततिः
78अष्टसप्ततिः, अष्टासप्तति:
79एकोनाशीतिः
80अशीतिः
81एकाशीतिः
82द्वशीतिः
83त्र्यशीतिः
84चतुरशीतिः
85पञ्चाशीतिः
86षडशीतिः
87सप्ताशीतिः
88अष्टाशीतिः
89एकोननवतिः
90नवतिः
91एकनवतिः
92द्विनवतिः, द्वानवति:
93त्रिनवतिः
94चतुर्नवतिः
95पञ्चनवतिः
96षण्णवतिः
97सप्तनवतिः
98अष्टनवतिः
99नवनवति:
100शतम्

संस्कृत में 1 से 100 तक गिनती (Sanskrit Mein Ginti) / Sanskrit Mein 1 se 100 Tak Ginti (संस्कृत संख्यायें) यह जानकारी आपको कैसे लगी नीचे दिए गए Comment Box में जरुर लिखे।

Tags:

maths / Question Answer

Leave a Comment